अर्क
Categories:
आर्कः एकः चित्रात्मकः सञ्चिकासंपीडन/विसंपीडन-उपयोगिता अस्ति यस्य समर्थनं बहुस्वरूपेषु भवति, यत्र tar, gzip, bzip2, rar तथा zip, तथैव CD-ROM चित्राणि च सन्ति आर्क इत्यस्य उपयोगेन आर्काइव् ब्राउज् कर्तुं, निष्कासयितुं, निर्माणं कर्तुं, परिवर्तनं च कर्तुं शक्यते ।
गुणाः:
- अनेकाः प्रारूपाः समर्थिताः: gzip, bzip2, zip, rar, 7z इत्यादयः
- सञ्चिकानां निष्कासनं विना सञ्चिकासामग्रीणां पूर्वावलोकनं कुर्वन्तु
Install on
Linux
Releases RSS
24.12.2
2025-02-06
24.12.1
2025-01-09
24.12.0
2024-12-12
24.08.3
2024-11-07
24.08.2
2024-10-10
24.08.1
2024-09-12
24.08.0
2024-08-22
24.05.2
2024-07-04
24.05.1
2024-06-13
24.05.0
2024-05-23
24.02.2
2024-04-11
24.02.1
2024-03-21
24.02.0
2024-02-28
23.08.5
2024-02-15
Extensions
KUIViewer KPart
KParts-इत्यत्र Qt Designer UI File Viewer इति सॉफ्टवेयरस्य उपयोगेन
SVG दर्शक KPart
KParts-उपयोगेन तन्त्रांश मध्ये SVG सञ्चिकानां प्रदर्शनं प्रतिपादितम् कृतम्
मार्कडाउन् दर्शक KPart
KParts इत्यस्य उपयोगं कुर्वन्ति तन्त्रांश इत्यस्मिन् मार्कडाउन् सञ्चिकानां प्रतिपादितः प्रदर्शनम्