Skip to content

अर्क

Categories:   Utilities
आर्क इत्यनेन सह अभिलेखागारस्य प्रबन्धनम्

आर्कः एकः चित्रात्मकः सञ्चिकासंपीडन/विसंपीडन-उपयोगिता अस्ति यस्य समर्थनं बहुस्वरूपेषु भवति, यत्र tar, gzip, bzip2, rar तथा zip, तथैव CD-ROM चित्राणि च सन्ति आर्क इत्यस्य उपयोगेन आर्काइव् ब्राउज् कर्तुं, निष्कासयितुं, निर्माणं कर्तुं, परिवर्तनं च कर्तुं शक्यते ।

गुणाः:

  • अनेकाः प्रारूपाः समर्थिताः: gzip, bzip2, zip, rar, 7z इत्यादयः
  • सञ्चिकानां निष्कासनं विना सञ्चिकासामग्रीणां पूर्वावलोकनं कुर्वन्तु
Install on
Linux
This button only works with Discover and other AppStream application stores. You can also use your distribution’s package manager.
Get it from the Snap Store

Releases RSS

24.12.2 2025-02-06
24.12.1 2025-01-09
24.12.0 2024-12-12
24.08.3 2024-11-07
24.08.2 2024-10-10
24.08.1 2024-09-12
24.08.0 2024-08-22
24.05.2 2024-07-04
24.05.1 2024-06-13
24.05.0 2024-05-23
24.02.2 2024-04-11
24.02.1 2024-03-21
24.02.0 2024-02-28
23.08.5 2024-02-15

Extensions

KUIViewer KPart

KParts-इत्यत्र Qt Designer UI File Viewer इति सॉफ्टवेयरस्य उपयोगेन

SVG दर्शक KPart

KParts-उपयोगेन तन्त्रांश मध्ये SVG सञ्चिकानां प्रदर्शनं प्रतिपादितम् कृतम्

मार्कडाउन् दर्शक KPart

KParts इत्यस्य उपयोगं कुर्वन्ति तन्त्रांश इत्यस्मिन् मार्कडाउन् सञ्चिकानां प्रतिपादितः प्रदर्शनम्