











GCompris इति उच्चगुणवत्तायुक्तः शैक्षिकसॉफ्टवेयरसमूहः अस्ति, यत्र २ तः १० वर्षाणि यावत् आयुषः बालकानां कृते बहूनां क्रियाकलापाः सन्ति ।
केचन क्रियाकलापाः क्रीडाप्रधानाः सन्ति, परन्तु तथापि अद्यापि शैक्षिकाः सन्ति ।
अधः भवन्तः तस्मिन् वर्गे उपलभ्यमानाः केचन क्रियाकलापाः सन्ति इति वर्गानां सूचीं प्राप्नुवन्ति ।
- सङ्गणकस्य आविष्कारः कीबोर्डः, मूषकः, भिन्नाः मूषक-इशाराः, ...
- अंकगणित: सारणीस्मृतिः, गणना, दर्पणप्रतिबिम्बं, स्केलस्य संतुलनं, परिवर्तनं दातुं, ...
- विज्ञानः नहरस्य ताला, वर्णमिश्रणं, गुरुत्वाकर्षणसंकल्पना, ...
- खेल: स्मृति, कनेक्ट 4, टिक टैक पैर के अंगूठे, sudoku, हनोई टॉवर, ...
- पठनम् : पठन-अभ्यासः, ...
- अन्ये: समयं वक्तुं शिक्षन्तु, ब्रेलव्यवस्था, भूलभुलैया, वाद्ययन्त्राणि, ...
सम्प्रति GCompris 100 तः अधिकानि क्रियाकलापाः प्रदाति, अधिकानि च विकसितानि सन्ति। GCompris इति मुक्तसॉफ्टवेयरम् अस्ति, तस्य अर्थः अस्ति यत् भवान् स्वस्य आवश्यकतानुसारं तत् अनुकूलितुं शक्नोति, तस्य सुधारं कर्तुं शक्नोति, सर्वाधिकं महत्त्वपूर्णं च, सर्वत्र बालकैः सह साझां कर्तुं शक्नोति।
Install on
Linux
Releases RSS
25.0
2025-01-30
4.3
2024-11-29
4.2
2024-09-20
4.1
2024-05-23
4.0
2024-02-21
3.3
2023-06-06
3.2
2023-03-29
3.1
2023-01-21
3.0
2023-01-18
2.4
2022-04-13
2.3
2022-02-27
2.2
2022-02-24
2.1
2022-01-21
2.0
2021-12-17
1.1
2021-03-21
1.0
2020-11-19