KCalc
Categories:



KCalc इत्यत्र सर्वं अस्ति यत् भवान् वैज्ञानिकगणकयन्त्रात् अपेक्षते, अपि च:
- त्रिकोणमितीय फलनानि, तर्कक्रियाः तथा सांख्यिकीयगणनाः
- एकः परिणामस्य ढेरः यः पूर्वगणनापरिणामानां सुविधाजनकं स्मरणं सक्षमं करोति
- सटीकता उपयोक्तृनिर्धारणीयम् अस्ति
- प्रदर्शनेन संख्यानां कटनं, पेस्ट् च भवति
- प्रदर्शनवर्णाः, फ़ॉन्ट् च विन्यासयोग्याः सन्ति, येन उपयोगितायां सहायता भवति
- कील-बन्धनस्य उपयोगेन सूचकयन्त्रं विना उपयोगः सुलभः भवति
Install on
Linux
Releases RSS
24.12.2
2025-02-06
24.12.1
2025-01-09
24.12.0
2024-12-12
24.08.3
2024-11-07
24.08.2
2024-10-10
24.08.1
2024-09-12
24.08.0
2024-08-22
24.05.2
2024-07-04
24.05.1
2024-06-13
24.05.0
2024-05-23
24.02.2
2024-04-11
24.02.1
2024-03-21
24.02.0
2024-02-28
23.08.5
2024-02-15