KDevelop
Categories:
KDevelop एकं मुक्तं मुक्तस्रोतं च एकीकृतविकासवातावरणं (IDE) अस्ति ।
एतत् प्लगिन्-आधारित-आर्किटेक्चरस्य उपयोगेन, अनेक-निर्माण-प्रणालीभिः, संस्करण-नियन्त्रण-प्रणालीभिः च सह एकीकरणं च अनेक-प्रोग्रामिंग-भाषाणां कृते सम्पादनं, नेविगेशनं, त्रुटिनिवारण-विशेषताः च प्रदाति
KDevelop इत्यत्र C, C++ तथा Javascript/QML इत्येतयोः कृते पार्सर् बैकएण्ड्स् सन्ति, यत्र अग्रे बाह्यप्लगिन्स् समर्थनं कुर्वन्ति उदा. PHP अथवा Python इति ।
Releases RSS
Extensions
KDevelop PHP समर्थनम्
KDevelop कृते PHP भाषासमर्थनम्
KDevelop पायथन समर्थनम्
KDevelop कृते पायथन् भाषासमर्थनम्
KUIViewer KPart
KParts-इत्यत्र Qt Designer UI File Viewer इति सॉफ्टवेयरस्य उपयोगेन
SVG दर्शक KPart
KParts-उपयोगेन तन्त्रांश मध्ये SVG सञ्चिकानां प्रदर्शनं प्रतिपादितम् कृतम्
मार्कडाउन् दर्शक KPart
KParts इत्यस्य उपयोगं कुर्वन्ति तन्त्रांश इत्यस्मिन् मार्कडाउन् सञ्चिकानां प्रतिपादितः प्रदर्शनम्
Nightly installers
KDevelop nightly installers are also available to download from the KDE CDN. These versions are intended for testing purpose. Get involved and help us make them better!
Unstable version.
Generated from the latest version of the development branch.