Skip to content

किम्‌

Categories:   Office Other platforms:   Windows
किले मध्ये दस्तावेजसम्पादनम्

किले KDE द्वारा उपयोक्तृ-अनुकूलः TeX/LaTeX सम्पादकः अस्ति । किले भवन्तं LaTeX इत्यस्य सर्वाणि कार्यक्षमतां चित्रात्मके अन्तरफलके उपयोक्तुं क्षमताम् अयच्छति तथा च सम्पादनस्य परिणामान् सहजतया द्रष्टुं अन्तरक्रियाशीलपूर्वावलोकनतन्त्राणि सन्ति ।

गुणाः:

  • एकेन क्लिक् कृत्वा स्वस्य दस्तावेजं संकलितं, परिवर्तयन्तु, पश्यन्तु च
  • (La)TeX आदेशानां स्वतः समाप्तिः
  • टेम्पलेट्, विजार्ड् च नूतनानां दस्तावेजानां आरम्भं अत्यल्पं कार्यं करोति
  • अनेकमानकटैग्स् चिह्नानि च सुलभं सम्मिलनं तथा च उपयोक्तृनिर्धारितटैग्स् (मनमाना संख्या) परिभाषितुं विकल्पः
  • उलटा अग्रे च अन्वेषणम् : DVI दर्शके क्लिक् कृत्वा सम्पादके तत्सम्बद्धे LaTeX रेखायां कूदन्तु, अथवा सम्पादकात् दर्शके तत्सम्बद्धपृष्ठं प्रति कूदन्तु
  • अध्यायः अथवा खण्डाः अन्वेष्टुं अतीव सुलभं भवति, किले भवतः दस्तावेजे सर्वेषां अध्यायानां इत्यादीनां सूचीं निर्माति । भवन्तः सूचीं तत्सम्बद्धं विभागं प्रति कूर्दितुं उपयोक्तुं शक्नुवन्ति
  • ये दस्तावेजाः एकत्र परियोजनायां सन्ति तेषां संग्रहणं कुर्वन्तु
  • परियोजनानां उपयोगं कुर्वन् उद्धरणानाम् सन्दर्भाणां च सुलभं सम्मिलनम्
  • भवतः LaTeX दस्तावेजानां संकलनार्थं लचीलाः स्मार्टः च निर्माणप्रणाली
  • QuickPreview: स्वस्य दस्तावेजस्य चयनितभागस्य पूर्वावलोकनं कुर्वन्तु
  • विभिन्नसहाय्यस्रोतानां सुलभप्रवेशः
  • उन्नत सम्पादन आदेश
Install on
Linux
This button only works with Discover and other AppStream application stores. You can also use your distribution’s package manager.
Get it from Microsoft

Releases RSS

3.0b4 2024-03-17
3.0b3 2019-11-10
3.0b2 2018-05-19
3.0b1 2017-09-30