
किले KDE द्वारा उपयोक्तृ-अनुकूलः TeX/LaTeX सम्पादकः अस्ति । किले भवन्तं LaTeX इत्यस्य सर्वाणि कार्यक्षमतां चित्रात्मके अन्तरफलके उपयोक्तुं क्षमताम् अयच्छति तथा च सम्पादनस्य परिणामान् सहजतया द्रष्टुं अन्तरक्रियाशीलपूर्वावलोकनतन्त्राणि सन्ति ।
गुणाः:
- एकेन क्लिक् कृत्वा स्वस्य दस्तावेजं संकलितं, परिवर्तयन्तु, पश्यन्तु च
- (La)TeX आदेशानां स्वतः समाप्तिः
- टेम्पलेट्, विजार्ड् च नूतनानां दस्तावेजानां आरम्भं अत्यल्पं कार्यं करोति
- अनेकमानकटैग्स् चिह्नानि च सुलभं सम्मिलनं तथा च उपयोक्तृनिर्धारितटैग्स् (मनमाना संख्या) परिभाषितुं विकल्पः
- उलटा अग्रे च अन्वेषणम् : DVI दर्शके क्लिक् कृत्वा सम्पादके तत्सम्बद्धे LaTeX रेखायां कूदन्तु, अथवा सम्पादकात् दर्शके तत्सम्बद्धपृष्ठं प्रति कूदन्तु
- अध्यायः अथवा खण्डाः अन्वेष्टुं अतीव सुलभं भवति, किले भवतः दस्तावेजे सर्वेषां अध्यायानां इत्यादीनां सूचीं निर्माति । भवन्तः सूचीं तत्सम्बद्धं विभागं प्रति कूर्दितुं उपयोक्तुं शक्नुवन्ति
- ये दस्तावेजाः एकत्र परियोजनायां सन्ति तेषां संग्रहणं कुर्वन्तु
- परियोजनानां उपयोगं कुर्वन् उद्धरणानाम् सन्दर्भाणां च सुलभं सम्मिलनम्
- भवतः LaTeX दस्तावेजानां संकलनार्थं लचीलाः स्मार्टः च निर्माणप्रणाली
- QuickPreview: स्वस्य दस्तावेजस्य चयनितभागस्य पूर्वावलोकनं कुर्वन्तु
- विभिन्नसहाय्यस्रोतानां सुलभप्रवेशः
- उन्नत सम्पादन आदेश
Install on
Linux
Releases RSS
3.0b4
2024-03-17
3.0b3
2019-11-10
3.0b2
2018-05-19
3.0b1
2017-09-30