Skip to content

KXStitch इति

Categories:   Graphics
बिम्बात् निर्मितः सिलाई-प्रतिमानः

KXStitch इति एकः कार्यक्रमः यः भवन्तं cross stitch patterns तथा charts निर्मातुम् अर्हति । उपयोक्तृनिर्धारितजालस्य आकारे आद्यतः एव प्रतिमानाः निर्मातुं शक्यन्ते, येषां आकारः यथा यथा भवतः प्रतिमानं प्रगच्छति तथा तथा वर्धयितुं न्यूनीकर्तुं वा शक्यते । वैकल्पिकरूपेण भवान् अनेकेभ्यः ग्राफिक्स् सञ्चिकास्वरूपेभ्यः चित्राणि आयातयितुं शक्नोति येन भवान् वर्णानाम् संख्यां न्यूनीकर्तुं शक्नोति तथा च पूर्णसिलेखेषु परिवर्तनं प्रतिबन्धयितुं वा वैकल्पिकरूपेण भिन्नात्मकसिलेखानां उपयोगं कर्तुं शक्नोति भवन्तः चित्राणि पृष्ठभूमिरूपेण अपि उपयोक्तुं शक्नुवन्ति येन भवन्तः तेषां उपरि अनुसन्धानं कर्तुं शक्नुवन्ति । ततः एतानि आयातितानि चित्राणि भवतः अन्तिमविन्यासस्य निर्माणार्थं आपूर्तिकृतानां साधनानां उपयोगेन परिवर्तयितुं शक्यन्ते ।

गुणाः:

  • नवीनप्रतिमानानाम् निर्माणम्
  • विद्यमानप्रतिमानानाम् सम्पादनम् - KXStitch PC Stitch सञ्चिकाः पठितुं अपि समर्थः अस्ति
  • विभिन्नस्य फ्लॉसपैलेटस्य उपयोगः, DMC, Anchor, Madeira
  • कस्टम् पैलेट् तथा वर्णानाम् निर्माणम्
  • मानकसिलाईनां प्रयोगः
  • बैकस्टिचिंग् इत्यस्य निःशुल्कः उपयोगः
  • विभिन्नचित्रस्वरूपानाम् आयातः
  • प्रतिमानस्य मुद्रणं तथा फ्लॉस् कुञ्जी
Install on
Linux
This button only works with Discover and other AppStream application stores. You can also use your distribution’s package manager.
Get it from the Snap Store

Releases RSS

2.2.0 2019-06-07