KXStitch इति
Categories:
KXStitch इति एकः कार्यक्रमः यः भवन्तं cross stitch patterns तथा charts निर्मातुम् अर्हति । उपयोक्तृनिर्धारितजालस्य आकारे आद्यतः एव प्रतिमानाः निर्मातुं शक्यन्ते, येषां आकारः यथा यथा भवतः प्रतिमानं प्रगच्छति तथा तथा वर्धयितुं न्यूनीकर्तुं वा शक्यते । वैकल्पिकरूपेण भवान् अनेकेभ्यः ग्राफिक्स् सञ्चिकास्वरूपेभ्यः चित्राणि आयातयितुं शक्नोति येन भवान् वर्णानाम् संख्यां न्यूनीकर्तुं शक्नोति तथा च पूर्णसिलेखेषु परिवर्तनं प्रतिबन्धयितुं वा वैकल्पिकरूपेण भिन्नात्मकसिलेखानां उपयोगं कर्तुं शक्नोति भवन्तः चित्राणि पृष्ठभूमिरूपेण अपि उपयोक्तुं शक्नुवन्ति येन भवन्तः तेषां उपरि अनुसन्धानं कर्तुं शक्नुवन्ति । ततः एतानि आयातितानि चित्राणि भवतः अन्तिमविन्यासस्य निर्माणार्थं आपूर्तिकृतानां साधनानां उपयोगेन परिवर्तयितुं शक्यन्ते ।
गुणाः:
- नवीनप्रतिमानानाम् निर्माणम्
- विद्यमानप्रतिमानानाम् सम्पादनम् - KXStitch PC Stitch सञ्चिकाः पठितुं अपि समर्थः अस्ति
- विभिन्नस्य फ्लॉसपैलेटस्य उपयोगः, DMC, Anchor, Madeira
- कस्टम् पैलेट् तथा वर्णानाम् निर्माणम्
- मानकसिलाईनां प्रयोगः
- बैकस्टिचिंग् इत्यस्य निःशुल्कः उपयोगः
- विभिन्नचित्रस्वरूपानाम् आयातः
- प्रतिमानस्य मुद्रणं तथा फ्लॉस् कुञ्जी
Install on
Linux
Releases RSS
2.2.0
2019-06-07