प्रतीकसम्पादक
Categories:
SymbolEditor एकः प्रोग्रामः अस्ति यः QPainterPath ऑब्जेक्ट्स् इत्यस्य पुस्तकालयं निर्मातुम् अर्हति यत्र तेषां रेण्डर् कथं करणीयम् इति संकेताः सन्ति । मूलतः एतत् KXStitch अनुप्रयोगस्य कृते प्रतीकपुस्तकालयानां निर्माणार्थं निर्मितम् आसीत्, परन्तु अन्ये अनुप्रयोगाः अपि समानकार्यक्षमतां प्रयुञ्जते तेषां उपयोगं कर्तुं शक्नुवन्ति स्म । चिह्नानां परिकल्पने सहायतार्थं रेखाः, बेजियरवक्राः, आयतः, दीर्घवृत्तं च इत्यादीनि अनेकानि साधनानि सन्ति । पाठवर्णाः कस्मात् अपि फॉन्ट् तः चयनं कर्तुं शक्यन्ते तथा च चिह्नानि प्रतिबिम्बितुं वा परिभ्रमितुं वा शक्यन्ते । प्रतीकाः पूरिताः अपूरिताः वा भवितुम् अर्हन्ति, रेखा-अन्त-प्रकारः, संयोजन-शैली च परिवर्तयितुं शक्यते, रेखायाः मोटाई च परिवर्तनं कर्तुं शक्यते ।
गुणाः:
- अनेकपुस्तकालयानां निर्माणम्
- पूरितं अपूरितं च चिह्नम्
- चररेखाविस्तारः, अन्त्यप्रकाराः, जॉइनप्रकाराः च
- एकस्मात् पुस्तकालयात् अन्यतमं पुस्तकालयं प्रति कर्षयन्तु, पातयन्तु च
- पात्रेभ्यः प्रतीकसृष्टिः
Install on
Linux
Releases RSS
2.1.0
2019-06-30
2.0.0
2015-11-16
1.5.0
2014-08-17