Skip to content

प्रतीकसम्पादक

Categories:   Graphics
Screenshot of प्रतीकसम्पादक

SymbolEditor एकः प्रोग्रामः अस्ति यः QPainterPath ऑब्जेक्ट्स् इत्यस्य पुस्तकालयं निर्मातुम् अर्हति यत्र तेषां रेण्डर् कथं करणीयम् इति संकेताः सन्ति । मूलतः एतत् KXStitch अनुप्रयोगस्य कृते प्रतीकपुस्तकालयानां निर्माणार्थं निर्मितम् आसीत्, परन्तु अन्ये अनुप्रयोगाः अपि समानकार्यक्षमतां प्रयुञ्जते तेषां उपयोगं कर्तुं शक्नुवन्ति स्म । चिह्नानां परिकल्पने सहायतार्थं रेखाः, बेजियरवक्राः, आयतः, दीर्घवृत्तं च इत्यादीनि अनेकानि साधनानि सन्ति । पाठवर्णाः कस्मात् अपि फॉन्ट् तः चयनं कर्तुं शक्यन्ते तथा च चिह्नानि प्रतिबिम्बितुं वा परिभ्रमितुं वा शक्यन्ते । प्रतीकाः पूरिताः अपूरिताः वा भवितुम् अर्हन्ति, रेखा-अन्त-प्रकारः, संयोजन-शैली च परिवर्तयितुं शक्यते, रेखायाः मोटाई च परिवर्तनं कर्तुं शक्यते ।

गुणाः:

  • अनेकपुस्तकालयानां निर्माणम्
  • पूरितं अपूरितं च चिह्नम्
  • चररेखाविस्तारः, अन्त्यप्रकाराः, जॉइनप्रकाराः च
  • एकस्मात् पुस्तकालयात् अन्यतमं पुस्तकालयं प्रति कर्षयन्तु, पातयन्तु च
  • पात्रेभ्यः प्रतीकसृष्टिः
Install on
Linux
This button only works with Discover and other AppStream application stores. You can also use your distribution’s package manager.
Get it from the Snap Store

Releases RSS

2.1.0 2019-06-30
2.0.0 2015-11-16
1.5.0 2014-08-17