


Tellico भवतः संग्रहाणां आयोजनार्थं एकः अनुप्रयोगः अस्ति। एतत् पुस्तकानां, ग्रन्थसूचीनां, भिडियोनां, संगीतस्य, भिडियोक्रीडाणां, मुद्राणां, डाकटिकटानां, व्यापारपत्राणां, हास्यपुस्तकानां, मद्यस्य च पूर्वनिर्धारितसारूप्याणि प्रदाति । एतेन भवन्तः स्वस्य संग्रहं सूचीदत्तांशकोशे प्रविष्टुं शक्नुवन्ति, शीर्षकं, लेखकः इत्यादयः अनेकाः भिन्नाः गुणाः रक्षन्ति ।
गुणाः:
- पुस्तकानां, ग्रन्थसूचीप्रविष्टीनां, विडियोनां, संगीतस्य, विडियोक्रीडाणां, हास्यपुस्तकानां, मुद्राणां, डाकटिकटानां, व्यापारिकपत्तेः, मद्यस्य, बोर्डक्रीडायाः, सञ्चिकासूचीनां च पूर्वनिर्धारितसङ्ग्रहस्य समर्थनं करोति
- उपयोक्तृ-निर्धारित-अनुकूल-सङ्ग्रहान् समर्थयति
- उपयोक्तृनिर्धारितक्षेत्राणां किमपि संख्यां समर्थयति, अनेकविधप्रकारस्य: पाठः, अनुच्छेदः, सूची, चेकबॉक्सः, संख्या, URL, तिथिः, चित्राणि, संयोजनानि च
- बहुलेखकैः, विधैः, कीवर्डैः इत्यादिभिः सह प्रविष्टीनां निबन्धनं करोति
- स्वयमेव शीर्षकं नाम च स्वरूपयति
- संग्रह-अन्वेषणं दृश्य-छननं च समर्थयति
- विभिन्नगुणैः संग्रहणं क्रमयति समूहयति च
- XSLT मार्गेण अनुकूलनीयप्रवेशसारूप्याणां अनुमतिं ददाति
- MODS, Bibtex, RIS, CSV, PDF मेटाडाटा, इत्यादीनि अनेकानि प्रारूपाणि आयातयति
- Bibtex, ONIX, CSV, HTML, इत्यादिषु प्रारूपेषु निर्यातं करोति
- Amazon.com, IMDb, z39.50 सर्वर, PubMed, SRU सर्वर, CrossRef.org, अन्येभ्यः विविधेभ्यः वेबसाइट्-स्थानेभ्यः, बाह्य-स्क्रिप्ट्-भ्यः च प्रत्यक्षतया सूचनां आयातयति
- श्रव्य-सीडी-सूचीं कर्तुं CDDB-दत्तांशं आयातयति
- श्रव्यसञ्चिकासङ्ग्रहान्, यथा mp3 अथवा ogg, स्कैन् कृत्वा आयातयति
Install on
Linux
Releases RSS
4.1.5
2026-01-21
4.1.4
2025-10-26
4.1.3
2025-08-04
4.1.2
2025-05-12
4.1.1
2025-02-10
4.1
2025-01-14
4.0.1
2024-09-30
4.0
2024-09-04
3.5.5
2024-06-24
3.5.4
2024-03-23
3.5.3
2024-01-01
3.5.2
2023-10-22
3.5.1
2023-07-03
3.5
2023-05-12
3.4.6
2023-01-21
3.4.5
2022-11-16
3.4.4
2022-02-16
3.4.3
2022-01-02
3.4.2
2021-11-08
3.4.1
2021-05-09
3.4
2021-03-14
Nightly installers
टेलिको nightly installers are also available to download from the KDE CDN. These versions are intended for testing purpose. Get involved and help us make them better!
Unstable version.
Generated from the latest version of the development branch.