टेलिको
Categories:


Tellico भवतः संग्रहाणां आयोजनार्थं एकः अनुप्रयोगः अस्ति। एतत् पुस्तकानां, ग्रन्थसूचीनां, भिडियोनां, संगीतस्य, भिडियोक्रीडाणां, मुद्राणां, डाकटिकटानां, व्यापारपत्राणां, हास्यपुस्तकानां, मद्यस्य च पूर्वनिर्धारितसारूप्याणि प्रदाति । एतेन भवन्तः स्वस्य संग्रहं सूचीदत्तांशकोशे प्रविष्टुं शक्नुवन्ति, शीर्षकं, लेखकः इत्यादयः अनेकाः भिन्नाः गुणाः रक्षन्ति ।
गुणाः:
- पुस्तकानां, ग्रन्थसूचीप्रविष्टीनां, विडियोनां, संगीतस्य, विडियोक्रीडाणां, हास्यपुस्तकानां, मुद्राणां, डाकटिकटानां, व्यापारिकपत्तेः, मद्यस्य, बोर्डक्रीडायाः, सञ्चिकासूचीनां च पूर्वनिर्धारितसङ्ग्रहस्य समर्थनं करोति
- उपयोक्तृ-निर्धारित-अनुकूल-सङ्ग्रहान् समर्थयति
- उपयोक्तृनिर्धारितक्षेत्राणां किमपि संख्यां समर्थयति, अनेकविधप्रकारस्य: पाठः, अनुच्छेदः, सूची, चेकबॉक्सः, संख्या, URL, तिथिः, चित्राणि, संयोजनानि च
- बहुलेखकैः, विधैः, कीवर्डैः इत्यादिभिः सह प्रविष्टीनां निबन्धनं करोति
- स्वयमेव शीर्षकं नाम च स्वरूपयति
- संग्रह-अन्वेषणं दृश्य-छननं च समर्थयति
- विभिन्नगुणैः संग्रहणं क्रमयति समूहयति च
- XSLT मार्गेण अनुकूलनीयप्रवेशसारूप्याणां अनुमतिं ददाति
- MODS, Bibtex, RIS, CSV, PDF मेटाडाटा, इत्यादीनि अनेकानि प्रारूपाणि आयातयति
- Bibtex, ONIX, CSV, HTML, इत्यादिषु प्रारूपेषु निर्यातं करोति
- Amazon.com, IMDb, z39.50 सर्वर, PubMed, SRU सर्वर, CrossRef.org, अन्येभ्यः विविधेभ्यः वेबसाइट्-स्थानेभ्यः, बाह्य-स्क्रिप्ट्-भ्यः च प्रत्यक्षतया सूचनां आयातयति
- श्रव्य-सीडी-सूचीं कर्तुं CDDB-दत्तांशं आयातयति
- श्रव्यसञ्चिकासङ्ग्रहान्, यथा mp3 अथवा ogg, स्कैन् कृत्वा आयातयति
Install on
Linux
Releases RSS
4.1.1
2025-02-10
4.1
2025-01-14
4.0.1
2024-09-30
4.0
2024-09-04
3.5.5
2024-06-24
3.5.4
2024-03-23
3.5.3
2024-01-01
3.5.2
2023-10-22
3.5.1
2023-07-03
3.5
2023-05-12
3.4.6
2023-01-21
3.4.5
2022-11-16
3.4.4
2022-02-16
3.4.3
2022-01-02
3.4.2
2021-11-08
3.4.1
2021-05-09
3.4
2021-03-14